Dictionaries | References
g

glaring

   
Script: Latin

glaring

   ढळढळीत (as in glaring mistake ढळढळीत चूक)

glaring

भूगोल  | English  Marathi |   | 
   (डोळे इत्यादि) दिपवणारा (as in glaring light दिपवणारा प्रकाश)
   ढळढळीत (as in glaring mistake ढळढळीत चूक)

glaring

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   GLARING , part. or a.अतितैजसः -सी -सं, उज्ज्वलः -ला -लं, अतिद्योती-तिनी -ति (न्), अतितेजसा दृष्टिसन्तापकः -का -कं or नयनोपघाती-तिनी -ति (न्), भास्वान् -स्वती -स्वत् (त्), कार्शानवः -वी -वं. —
(Clear, notorious) सर्व्वप्रकाशः -शा -शं, सुप्रकाशः -शा -शं, पुरःस्फुरन्-रन्ती -रत् (त्);
‘having eyes glaring with anger,’ रोपदी-प्ताक्षः -क्षा -क्षं.
ROOTS:
अतितैजससीसंउज्ज्वललालंअतिद्योतीतिनीति(न्)अतितेजसादृष्टिसन्तापककाकंनयनोपघातीभास्वान्स्वतीस्वत्(त्)कार्शानववीवंसर्व्वप्रकाशशाशंसुप्रकाशपुरस्फुरन्रन्तीरत्(त्)रोपदीप्ताक्षक्षाक्षं

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP