To GNAW , v. a. and n.चर्व् (c. 1. चर्वति -र्वितुं, c. 10. चर्वयति -यितुं), दंश् (c. 1. दशति, दंष्टुं), विदंश्, सन्दंश्, सम्पुखदन्तैर् अल्पाल्पं खाद् (c. 1. खादति -दितुं) or अश् (c. 9. अश्नाति, अशितुं) or भक्ष् (c. 10. भक्ष-यति -यितुं), क्रमशः खाद् or चर्वणं कृ or कर्त्तनं कृ.
ROOTS:
चर्व्चर्वतिर्वितुंचर्वयतियितुंदंश्दशतिदंष्टुंविदंश्सन्दंश्सम्पुखदन्तैर्अल्पाल्पंखाद्खादतिदितुंअश्अश्नातिअशितुंभक्ष्भक्षयतिक्रमशचर्वणंकृकर्त्तनं