GORE , s.
(Blood) रक्तं, अमृक्n.(ज्), लोहितं, रुधिरं, शोणितं, क्षतजं. —
(Clotted blood) घनरक्तं, घनलोहितं, रक्तगुल्मः. —
(Triangular piece of cloth sewed into a garment to widen it) वस्त्रपृथू-करणार्थं तन्निवेशितम् त्र्यस्राकारः पटखण्डः.
ROOTS:
रक्तंअमृक्(ज्)लोहितंरुधिरंशोणितंक्षतजंघनरक्तंघनलोहितंरक्तगुल्मवस्त्रपृथूकरणार्थंतन्निवेशितम्त्र्यस्राकारपटखण्ड
To GORE , v. a.
(Pierce with a pointed instrument) शूलादिनात्वचं भिद् (c. 7. भिनत्ति, भेत्तुं) or निर्भिद् or छिद् (c. 7. छिनत्ति,छेत्तुं) or व्यध् (c. 4. विध्यति, व्यद्धुं). —
(With the point of a horn) शृङ्गाग्रेण त्वचं निर्भिद् or व्यध्.
ROOTS:
शूलादिनात्वचंभिद्भिनत्तिभेत्तुंनिर्भिद्छिद्छिनत्तिछेत्तुंव्यध्विध्यतिव्यद्धुंशृङ्गाग्रेण