To IMMERGE , v. a.निमज्ज् (c. 10. -मज्जयति -यितुं), मज्ज्, अवगाह् (c. 10. -गाहयति -यितुं), आप्रु (c. 10. -प्लावयति -यितुं), स्ना in caus. (स्नाप- यति, स्नपयति -यितुं), जलं प्रविश् (c. 10. -वेशयति -यितुं), जले निविश्.
ROOTS:
निमज्ज्मज्जयतियितुंमज्ज्अवगाह्गाहयतिआप्रुप्लावयतिस्नास्नापयतिस्नपयतिजलंप्रविश्वेशयतिजलेनिविश्
To IMMERGE , v. n. (Immerse one's self) निमज्ज् (c. 6. -मज्जति -ज्जितुं-मंक्तुं), मज्ज्, अवगाह् (c. 1. -गाहते -हितुं -गाढुं), व्यवगाह्, विगाह्,आप्लु (c. 1. -प्लवते -प्लोतुं), स्ना (c. 2. स्नाति -तुं), जलं प्रविश् (c. 6. -विशति -वेष्टुं).
ROOTS:
निमज्ज्मज्जतिज्जितुंमंक्तुंमज्ज्अवगाह्गाहतेहितुंगाढुंव्यवगाह्विगाह्आप्लुप्लवतेप्लोतुंस्नास्नातितुंजलंप्रविश्विशतिवेष्टुं