Dictionaries | References
i

impolite

   
Script: Devanagari

impolite

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Impolite,a.अशिष्ट, असभ्य, ग्राम्य, दुर्मर्याद, असुजन, दुःशील, अनार्य, अविनीत, अदक्षिण.
ROOTS:
अशिष्टअसभ्यग्राम्यदुर्मर्यादअसुजनदुशीलअनार्यअविनीतअदक्षिण

impolite

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   IMPOLITE , a.अशिष्टः -ष्टा -ष्टं, असभ्यः -भ्या -भ्यं, अविनीतः -ता -तं, अशीलः-ला -लं, कुशीलः -ला -लं, विशीलः -ला -लं, दुःशीलः -ला -लं,दुर्मय्यादः -दा -दं, नष्टविनयः -या -यं, ग्राम्यः -म्या -म्यं, असुजनः -ना -नं,अनार्य्यः -र्य्या -र्य्यं.
ROOTS:
अशिष्टष्टाष्टंअसभ्यभ्याभ्यंअविनीततातंअशीललालंकुशीलविशीलदुशीलदुर्मय्याददादंनष्टविनययायंग्राम्यम्याम्यंअसुजननानंअनार्य्यर्य्यार्य्यं

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP