To INTRENCH , v. a.परिखादिना परिवेष्ट् (c. 10. -वेष्टयति -यितुं) or परिवृ (c. 5. -वृणोति -वरितुं -रीतुं), दुर्गपरितः परिखां कृ or खन् (c. 1. खनति-नितुं), परिखाविशिष्टं -ष्टां -ष्टं कृ, परिखाश्रितं -तां -तं कृ. —
(Encroach) आक्रम् (c. 1. -क्रामति -क्रमितुं), अभिक्रम्.
ROOTS:
परिखादिनापरिवेष्ट्वेष्टयतियितुंपरिवृवृणोतिवरितुंरीतुंदुर्गपरितपरिखांकृखन्खनतिनितुंपरिखाविशिष्टंष्टांष्टंपरिखाश्रितंतांतंआक्रम्क्रामतिक्रमितुंअभिक्रम्