Dictionaries | References
i

irruption

   
Script: Latin

irruption

English WN - IndoWordNet | English  Any |   | 
 noun  
Wordnet:
asmপ্রকোপ
bdबेरफ्रुनाय , हरखाब सोमजिनाय , हरखाब नुजानाय
hinप्रकोप
kasقَہر
kokप्रकोप , साथ , धाम
malമൂറ്ദ്ധന്യാവസ്ഥ
marसाथ
oriପ୍ରକୋପ
panਪ੍ਰਕੋਪ
sanप्रादुर्भावः , वेगः , उद्भेदः , आस्फोटः
urdقہر

irruption

  पु. उद्रेक
  न. पुरळ
  स्त्री. जोराची धाड

irruption

जीवशास्त्र | English  Marathi |   | 
  न. भेग पडणे
  न. निभेदन

irruption

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Irruption,s. See
   Inroad.

irruption

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   IRRUPTION , s.अवस्कन्दः -न्दनं, उपद्रवः, अभिद्रवः, उपप्लवः, विप्लवः,अभिकमः -मणं, आक्रमः, अभिमर्द्दः, अभिग्रहः, अवलुम्पनं;
‘to make an irruption,’ अवस्कन्द् (c. 1. -स्कन्दति -स्कन्तुं), समवस्कन्द्, आस्कन्द्,उपद्रु (c. 1. -द्रवति -द्रोतुं), अभिद्रु, समाद्रु, अभिधाव् (c. 1. -धावति -वितुं).
ROOTS:
अवस्कन्दन्दनंउपद्रवअभिद्रवउपप्लवविप्लवअभिकममणंआक्रमअभिमर्द्दअभिग्रहअवलुम्पनंअवस्कन्द्स्कन्दतिस्कन्तुंसमवस्कन्द्आस्कन्द्उपद्रुद्रवतिद्रोतुंअभिद्रुसमाद्रुअभिधाव्धावतिवितुं

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP