-
adj
-
OBEDIENT , a.
आज्ञानुवर्त्ती -र्त्तिनी -र्त्ति (न्), आज्ञापालकः -का -कं, आज्ञाधीनः-ना -नं, आज्ञानुयायी &c., आज्ञानुसारी &c., आज्ञाकरः -री -रं, आज्ञा-कारी &c., आदेशकारी &c., निदेशकारी &c., आदेशकरः &c., वचन-करः &c., वचस्करः &c., आज्ञासेवी &c., आज्ञापरः -रा -रं, अनुशा-सनपरः &c., वशः -शा -शं, वश्यः -श्या -श्यं, वशवर्त्ती &c., वशानुगः-गा -गं, शुश्रूषुः -षुः -षु, आज्ञावहः -हा -हं, आज्ञावाहकः -का -कं,आज्ञासम्पादकः &c., आज्ञासम्पादी &c., आज्ञाधारी &c., अनुवर्त्ती &c., अनुविधायी &c., विधायी &c., अनुकूलः -ला -लं, सेवी &c., आज्ञा-ग्राही &c., वचनग्राही &c., निदेशग्राही &c., आश्रवः -वा -वं, अधीनः-ना -नं;
‘obedient to a parent,’ पितृवाक्परः -रा -रं, पितृवच-नकरः -रा -रं, पितृवशः -शा -शं, पितृवशानुगः &c.
Site Search
Input language: