JOURNAL , a.
(Diary) दिनवृत्तपत्रं, दिनव्यवहारलेख्यं, आह्निकव्यवहार-पुस्तकं, दिनचर्य्यालेखः, दैनिकवृत्तान्तपुस्तकं, दिनचरित्रलेखः, आह्निक-पत्रकं, दैनिकपत्रकं, पञ्जिका, पञ्जिः -ञ्जीf., पदभञ्जिका. —
(News- paper published daily) प्रतिदिनं प्रकाशीकृतं समाचारपत्रं, वार्त्तापत्रं,वाचिकपत्रं.
ROOTS:
दिनवृत्तपत्रंदिनव्यवहारलेख्यंआह्निकव्यवहारपुस्तकंदिनचर्य्यालेखदैनिकवृत्तान्तपुस्तकंदिनचरित्रलेखआह्निकपत्रकंदैनिकपत्रकंपञ्जिकापञ्जिञ्जीपदभञ्जिकाप्रतिदिनंप्रकाशीकृतंसमाचारपत्रंवार्त्तापत्रंवाचिकपत्रं