To LITHOGRAPH , v. a.प्रस्तरोपरि or शिलोपरि लिख् (c. 6. लिखति,लेखितुं) or आलिख्, प्रस्तरं रेखादिना मुद्रीकृ or मुद्र (nom. मुद्रयति-यितुं) or अङ्क् (c. 10. अङ्कयति -यितुं).
ROOTS:
प्रस्तरोपरिशिलोपरिलिख्लिखतिलेखितुंआलिख्प्रस्तरंरेखादिनामुद्रीकृमुद्रमुद्रयतियितुंअङ्क्अङ्कयति
LITHOGRAPH , s.प्रस्तरमुद्रा, शिलामुद्रा, पाषाणमुद्रा, प्रस्तरालेख्यं, पट्टः.
ROOTS:
प्रस्तरमुद्राशिलामुद्रापाषाणमुद्राप्रस्तरालेख्यंपट्ट