To MANGLE , v. a.
(Lacerate) व्यवछिद् (c. 7. -छिनत्ति -छेत्तुं), व्रश्च् (c. 6. वृश्चति, व्रश्चितुं), प्रव्रश्च्, विदॄ (c. 10. -दारयति -यितुं), बहुलवशःखण्ड (c. 10. खण्डयति -यितुं) or छिद्, बहुखण्डशः कृ, खण्डं खण्डं कृ,बहुखण्डीकृ, विनिकृत् (c. 6. -कृन्तति -कर्त्तितुं), छिन्नभिन्नीकृ, क्षतवि-क्षतीकृ. —
(Smooth linen) वक्ष्यमाणयन्त्रेण वस्त्रं मृज् (c. 2. मार्ष्टि -र्ष्टुं) or प्रमृज् or स्निग्धीकृ or श्लक्ष्णीकृ or श्लक्ष्ण (nom. श्लक्ष्णयति -यितुं).
ROOTS:
व्यवछिद्छिनत्तिछेत्तुंव्रश्च्वृश्चतिव्रश्चितुंप्रव्रश्च्विदॄदारयतियितुंबहुलवशखण्डखण्डयतिछिद्बहुखण्डशकृखण्डंबहुखण्डीकृविनिकृत्कृन्ततिकर्त्तितुंछिन्नभिन्नीकृक्षतविक्षतीकृवक्ष्यमाणयन्त्रेणवस्त्रंमृज्मार्ष्टिर्ष्टुंप्रमृज्स्निग्धीकृश्लक्ष्णीकृश्लक्ष्णश्लक्ष्णयति
MANGLE , s.
(For clothes) वस्त्रमार्जनार्थं चक्रयन्त्रं, वस्त्रमार्जनचक्रं.
ROOTS:
वस्त्रमार्जनार्थंचक्रयन्त्रंवस्त्रमार्जनचक्रं