To MIGRATE v. n.उत्क्रम् (c. 1. -क्रामति -क्रमितुं), देशाद् देशं भ्रम् (c. 4. भ्राम्यति, भ्रमितुं), एकदेशं त्यक्त्वा देशान्तरं गम् (c. 1. गच्छति, गन्तुं) or देशान्तरम् अधिवस्, देशान्तरं or स्थानान्तरं गत्वा वस्, देशभ्रमणं कृ,दिग्भ्रमणं कृ, देशाटनं कृ, विदेशगमनं कृ, देशपरिवर्त्तनं कृ.
ROOTS:
उत्क्रम्क्रामतिक्रमितुंदेशाद्देशंभ्रम्भ्राम्यतिभ्रमितुंएकदेशंत्यक्त्वादेशान्तरंगम्गच्छतिगन्तुंदेशान्तरम्अधिवस्स्थानान्तरंगत्वावस्देशभ्रमणंकृदिग्भ्रमणंदेशाटनंविदेशगमनंदेशपरिवर्त्तनं