NON-CONFORMIST , s.अननुरोधीm.(न्), अननुवर्त्तीm., अननुसारीm., अननुयायीm., अननुकूलः. —
(Dissenter from the established church) देशस्थापितधर्म्मविरोधीm.(न्), साधारणधर्म्मविरोधीm., देशस्थापितधर्म्मविसम्मतः, मतान्तरावलम्बीm., मतान्तरग्राहीm., मतान्त-रधारीm.
ROOTS:
अननुरोधी(न्)अननुवर्त्तीअननुसारीअननुयायीअननुकूलदेशस्थापितधर्म्मविरोधीसाधारणधर्म्मविरोधीदेशस्थापितधर्म्मविसम्मतमतान्तरावलम्बीमतान्तरग्राहीमतान्तरधारी