NON-SUITED , p. p.अवसन्नः -न्ना -न्नं, अवसादितः -ता -तं, हीनः -ना -नं,अर्थाद्धीनः -ना -नं, हीनवादः -दा -दं, नष्टवादः -दा -दं, हतवादः;
‘to be non-suited,’ अर्थाद् हा in pass. (हीयते), अवसद् (c. 1. -सीदति-सत्तुं), नष्टवादः -दा -दं भू.
ROOTS:
अवसन्नन्नान्नंअवसादिततातंहीननानंअर्थाद्धीनहीनवाददादंनष्टवादहतवादअर्थाद्हा(हीयते)अवसद्सीदतिसत्तुंभू