Dictionaries | References
p

prematurely

   
Script: Latin

prematurely

   मुदतीच्या पूर्वी
   अकाली

prematurely

लोकप्रशासन  | English  Marathi |   | 
   मुदतीच्या पूर्वी
   अकाली

prematurely

अर्थशास्त्र | English  Marathi |   | 
   मुदतीच्या पूर्वी
   अकाली

prematurely

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   PREMATURELY , adv.प्राक्पूर्णकालात्, पूर्णकालात्पूर्व्वं, अपूर्णकाले, असम्पू-र्णकाले, अकाले, असमये;
‘prematurely born,’ अपूर्णकालजः -जा-जं, अपूर्णकालोत्पन्नः -न्ना -न्नं, पूर्णकालपूर्व्वजातः -ता -तं;
‘prema- turely grey-haired,’ युवपलितः -ता -तं;
‘prematurely old,’ युवजरन् -रती -रत् (त्), युवाजरन् &c.;
‘prematurely bald,’ युबखलतिः -तिः -ती -ति.
ROOTS:
प्राक्पूर्णकालात्पूर्णकालात्पूर्व्वंअपूर्णकालेअसम्पूर्णकालेअकालेअसमयेअपूर्णकालजजाजंअपूर्णकालोत्पन्नन्नान्नंपूर्णकालपूर्व्वजाततातंयुवपलितयुवजरन्रतीरत्(त्)युवाजरन्युबखलतितितीति

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP