Dictionaries | References
p

pry

   
Script: Latin

pry

   चोरुन डोकावणे
   टेहळणी करणे

pry

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Pry,v. (Into) सूक्ष्मं निरीक्ष् 1 A or निरूप् 10 or दृश् 1 P; निपुणं अनुसं-धा 3 U or अन्विष् 4 P or चर्च् 6 P.
ROOTS:
सूक्ष्मंनिरीक्ष्निरूप्दृश्निपुणंअनुसंधाअन्विष्चर्च्
   -ing,s.सूक्ष्म- -निरूपणं-अन्वेषणं, सूक्ष्मचर्चा.
ROOTS:
सूक्ष्मनिरूपणंअन्वेषणंसूक्ष्मचर्चा

pry

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   
To PRY , v. a.सूक्ष्मं निरूप् (c. 10. -रूपयति -यितुं), सूक्ष्मं निरीक्ष् (c. 1. -ईक्षते -क्षितुं) or दृश् (c. 1. पश्यति, द्रष्टुं), सूक्ष्मदर्शनं कृ, सूक्ष्मम्अन्विष् (c. 4. -इष्यति -एषितुं) or अनुसन्धा (c. 3. -दधाति -धातुं), सूक्ष्मान्वेषणं कृ, सूक्ष्मानुसन्धानं कृ, सूक्ष्मं चर्च् (c. 1. चर्चति -र्चितुं), सूक्ष्म-चर्चां कृ, चर्चां कृ, अनधिकारचर्चां कृ, मर्म्मान्वेषणं कृ, सूक्ष्मगवेषणं कृ,मर्म्मगवेषणं कृ.
ROOTS:
सूक्ष्मंनिरूप्रूपयतियितुंनिरीक्ष्ईक्षतेक्षितुंदृश्पश्यतिद्रष्टुंसूक्ष्मदर्शनंकृसूक्ष्मम्अन्विष्इष्यतिएषितुंअनुसन्धादधातिधातुंसूक्ष्मान्वेषणंसूक्ष्मानुसन्धानंचर्च्चर्चतिर्चितुंसूक्ष्मचर्चांअनधिकारचर्चांमर्म्मान्वेषणंसूक्ष्मगवेषणंमर्म्मगवेषणं

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP