To PURVEY , v. a. and n.खाद्यद्रव्याणि परिकॢप् (c. 10. -कल्पयति -यितुं) or उपकॢप् or सम्भृ (c. 1. -भरति -भर्त्तुं) or युज् (c. 10. योजयति -यितुं) or समायुज्, भोजनपरिकल्पनं कृ, भोजनसम्भारं कृ, आहारयोजनां कृ,आहारनिर्वाहं कृ.
ROOTS:
खाद्यद्रव्याणिपरिकॢप्कल्पयतियितुंउपकॢप्सम्भृभरतिभर्त्तुंयुज्योजयतिसमायुज्भोजनपरिकल्पनंकृभोजनसम्भारंआहारयोजनांआहारनिर्वाहं