Dictionaries | References
r

recapitulate

   
Script: Latin

recapitulate

   पुन्हा थोडक्यात सांगणे
   थोडक्यात उजळणी करणे

recapitulate

जीवशास्त्र | English  Marathi |   | 
   पुनरावर्तन करणे

recapitulate

भूगोल  | English  Marathi |   | 
   थोडक्यात उजळणी करणे
   पुन्हा थोडक्यात सांगणे

recapitulate

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Recapitulate,v. t.संक्षेपतः कथ् 10 or वर्ण् 10, विषयसारं वर्ण्, भाषणसारं अनुवद् 1 P.
ROOTS:
संक्षेपतकथ्वर्ण्विषयसारंवर्ण्भाषणसारंअनुवद्
   -ion,s.संक्षेपतः वर्णनं, संक्षेपेण अनुवादः; (of past events) सिंहावलोकनं.
ROOTS:
संक्षेपतवर्णनंसंक्षेपेणअनुवादसिंहावलोकनं

recapitulate

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   
To RECAPITULATE v. a.संक्षेपतः पुनः कथ् (c. 10. कथयति -यितुं), वाक्य-सारम् अनुवद् (c. 1. -वदति -दितुं) or अनुवच् (c. 2. -वक्ति -क्तुं), संक्षेपेणवाक्यं पुनर् वद्, सारविषयान् पुनर् वद् or अनुवद्, सारप्रकरणानिपुनर्वद् or पुनर्वच्.
ROOTS:
संक्षेपतपुनकथ्कथयतियितुंवाक्यसारम्अनुवद्वदतिदितुंअनुवच्वक्तिक्तुंसंक्षेपेणवाक्यंपुनर्वद्सारविषयान्सारप्रकरणानिपुनर्वद्पुनर्वच्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP