SAL , s.
(A tree with a wood yielding resin) सालः, शालः, सर्ज्जः-र्ज्जकः, कार्ष्यः, कार्श्यः, शस्यसंवरः, सस्यसंवरः, अश्वकर्णकः;
‘its resinous juice,’ सालरसः, शालनिर्यासः, सर्ज्जरसः.
ROOTS:
सालशालसर्ज्जर्ज्जककार्ष्यकार्श्यशस्यसंवरसस्यसंवरअश्वकर्णकसालरसशालनिर्याससर्ज्जरस