Dictionaries | References
s

shut

   
Script: Latin

shut

English WN - IndoWordNet | English  Any |   | 
 verb  
Wordnet:
asmবন্ধ কৰা
bdमुथे , होथे , फांथे
hinमूँदना , बंद करना , बन्द करना
kasبنٛد کَرُن
kokपुरोवप , धांपप , आडावप , बंद करप
nepपुर्नु
oriବୁଜିବା , ମୁଦିବା , ବନ୍ଦ କରିବା
panਭੇੜਨਾ , ਮੁੰਦਣਾ , ਬੰਦ ਕਰਨਾ
sanसंवृ , आवृ , निरुध् , अवरुध्
telమూయు , కప్పు
urdبندکرنا , موندنا

shut

   बंद करणे
   झाकणे

shut

भूगोल  | English  Marathi |   | 
   बंद करणे, झाकणे

shut

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Shut,v. t.अपि-पि-धा 3 U. सं-आ-वृ 5 U, नि-अव-रुध् 7 U, बंध् 9 P, (book, hand &c.); (eye) नि-, मील् 1 P or c., मुकुल- -यति (D.).
ROOTS:
अपिपिधासंआवृनिअवरुध्बंध्निमील्मुकुलयति
   2संहृ 1 P, संकुच् 1 P, संवृ, संहन् 2 P, संपीड् 10.
ROOTS:
संहृसंकुच्संवृसंहन्संपीड्
   3रुध्, स्तंभ् 9 P or c., प्रतिबंध्. -v. i.नि-, मील् pass., मुकुलायंते (D.).
ROOTS:
रुध्स्तंभ्प्रतिबंध्निमील्मुकुलायंते
   -in,निरुध्; बंध्; &c.
ROOTS:
निरुध्बंध्
   -out,निवार् 10, नि-षिध् 1, P, बहिष्कृ 8 U, निराकृ, व्यावृत् c.
ROOTS:
निवार्निषिध्बहिष्कृनिराकृव्यावृत्
   -up,सं-नि-रुध्, पि-धा.
ROOTS:
संनिरुध्पिधा
   2मुखं स्तंभ्; ‘s. up in a box’ संपुटीकृ, मंजूषायां निविश् c.
ROOTS:
मुखंस्तंभ्संपुटीकृमंजूषायांनिविश्
   -ter,s.कपा(वा)टः-टी-टं; अवरोधकं, आच्छादनं.
ROOTS:
कपा(वा)टटीटंअवरोधकंआच्छादनं

shut

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   
To SHUT , v. a.
(Close, fasten up) पिधा (c. 3. -दधाति -धातुं), अपिधा,रुध् (c. 7. रुणद्धि, रोद्धुं), निरुध्, अवरुध्, संवृ (c. 5. -वृणोति -वरितुं-रीतुं), बन्ध् (c. 9. बध्नाति, बन्द्धुं), संहृ (c. 1. -हरति -हर्त्तुं), संहन् (c. 2. -हन्ति -न्तुं);
‘shut the door,’ द्वारं पिधेहि or रुन्द्धि;
‘they shut the doors,’ द्वाराणि पिदधुः or रुरुधुः;
‘to shut the mouth,’ मुखं संव or पिधा;
‘the hands,’ हस्तौ बन्ध् or संहन्; a book,’ पुस्तकं बन्ध्;
‘the lips,’ ओष्ठौ संवृ;
‘the eyes,’ मील्, निमील्,निमिष्,see To CLOSE. v. a.
(Contract compress) संवृ, संहृ,संकुच्, संहन्, सम्पीड्. —
(Bar) अर्गलेन बन्ध्. —
(Obstruct) रुध्,निरुध्, स्तम्भ्, प्रतिबन्ध्. —
(Shut in), see To CONFINE, INCLOSE. —
(Shut out) वहिष्कृ, निवृ, निराकृ, निषिध,see To EXCLUDE, PRECLUDE. —
(Shut up) निरुध्, अवरुध्;
‘in a prison,’ कारायांनिरुध्;
‘in a box,’ सम्पुटीकृ.
ROOTS:
पिधादधातिधातुंअपिधारुध्रुणद्धिरोद्धुंनिरुध्अवरुध्संवृवृणोतिवरितुंरीतुंबन्ध्बध्नातिबन्द्धुंसंहृहरतिहर्त्तुंसंहन्हन्तिन्तुंद्वारंपिधेहिरुन्द्धिद्वाराणिपिदधुरुरुधुमुखंसंवपिधाहस्तौसंहन्पुस्तकंबन्ध्ओष्ठौसंवृमील्निमील्निमिष्संकुच्सम्पीड्अर्गलेनस्तम्भ्प्रतिबन्ध्वहिष्कृनिवृनिराकृनिषिधअवरुध्कारायांनिरुध्सम्पुटीकृ
   SHUT , p. p.रुद्धः -द्धा -द्धं, पिहितः -ता -तं, संवृतः -ता -तं, बद्धः -द्धा -द्धंपिधानवान् -वती -वत् (त्), मपिधानः -ना -नं;
‘as a bud.’ अवि-कचः -चा -चं, मकुलीकृतः -ता -तं;
‘as the eye,’ निमीलितः -ता-तं, मुकुलितः &c.
ROOTS:
रुद्धद्धाद्धंपिहिततातंसंवृतबद्धपिधानवान्वतीवत्(त्)मपिधाननानंअविकचचाचंमकुलीकृततंनिमीलितमुकुलित

Related Words

shut   shut in   shut down   shut for dividend   shut in personality   shut out   shut period   cold shut   short and shut out notices   shut down cost   shut-down point   shut out shipment   renal shut down   उपनिरुध्   घटयितव्य   विनिमीलित   अपघट्   पिथय   अविकच   कुड्मलता   कूणितेक्षण   झाकोळणें   मिचकाविणें   निकूणित   निमीलिन्   प्रमील्   कूणित   खोचारा   कुड्मलाय   समवरुद्ध   संनिमील्   संनिरोद्धव्य   वर्त्मावबन्ध   रोद्धव्य   मुकुलय   पिथित   प्रतिमीव्   समवरुध्   मुकुलीकृत   खोचाड   निद्राण   पिधातव्य   केशोण्डुक   सम्मील्य   समुभ्   operating cost   चञ्चुपुट   तिरपतकानी   तिरपतकान्ही   बैल गेला, झांपा केला   बैल गेला, झोपा केला   मुकुलयति   मुकुलाय   फळणें   मुकुलित   खोचार   संमील्   अपिधा   डाळणें   variable cost   निरोद्धव्य   पिचपिचणें   निमिष्   आमील्   उपरोधम्   कोंडींव   वन्दिग्राह   असूर्य्यम्पश्या   लाक्षाजोहर   कोंदट   अपिहित   निमीलित   prime cost   निरुध्   पिहित   कोंडणी   कोंडणे   कुड्मलित   सम्मील्   सङ्कुचित   संनिरुध्   असूर्यम्पश्या   टङ्क्   निमील्   concubine   सावरण   आरुध्   रुद्ध   समावृत   निलीन   स्थाप्य   घट्टित   समावृ   संबद्ध   असूर्यंपश्य   आकेकर   मिटणें   प्रतिरुद्ध   प्रतिरुध्   आवृ   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP