Dictionaries | References
s

snowy

   
Script: Latin

snowy

English WN - IndoWordNet | English  Any |   | 
 adj  
Wordnet:
asmবৰফময় , হীমময় , হিম আচছাদিত , বৰফ আচ্ছাদিত
bdबरब गोनां , बरफ गोनां , बरफ गोनां , बरफ खोबजानाय
hinबर्फमय , हिममय , हिमाच्छादित , बरफ आच्छादित , बर्फ आच्छादित , बरफ़ आच्छादित , बर्फ़ आच्छादित
kasشیٖنہٕ ؤلِتھ , شیٖنٕے یوت , شیٖنہٕ بٔرِتھ , شیٖنہ ؤلِتھ , شیٖنہٕ بٔرِتھ
kokबर्फाळ , बर्फाळ
malമഞ്ഞുമൂടിയ
marबर्फमय , हिमाच्छादित
oriବରଫାବୃତ୍ତ , ବରଫମୟ , ବରଫାଚ୍ଛାଦିତ , ହିମାଛାଦିତ , ବରଫ ଆଛାଦିତ
panਬਰਫਾਨੀ , ਬਰਫ਼ ਭਰੀ , ਬਰਫ਼ ਨਾਲ ਢਕੀ
sanहिमाच्छादित
telమంచుతోనిండిన , హిమమయమైన
urdبرفیلا , برف پوش , برفیلا

snowy

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   SNOWY , a.
(Abounding with snow, covered with it) हिमवान्-वती -वत् (त्), हिममयः -यी -यं, हिम्यः -म्या -म्यं, हैमः -मी -मं,हिम in comp., तुषारमयः &c., हिमाढ्यः -ढ्या -ढ्यं, तौषारः -री -रं,हिमावृतः -ता -तं;
‘snowy mountain,’ हिमाद्रिःm., तुषाराद्रिः,तुहिनाद्रिः, हिमपर्व्वतः, शीताद्रिःm.
(White, like snow) हिमाभः-भा -भं, हिमवर्णः -र्णा -र्णं.
ROOTS:
हिमवान्वतीवत्(त्)हिममययीयंहिम्यम्याम्यंहैममीमंहिमतुषारमयहिमाढ्यढ्याढ्यंतौषाररीरंहिमावृततातंहिमाद्रितुषाराद्रितुहिनाद्रिहिमपर्व्वतशीताद्रिहिमाभभाभंहिमवर्णर्णार्णं

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP