Dictionaries | References
s

spring

   
Script: Latin

spring

English WN - IndoWordNet | English  Any |   | 
 noun  
Wordnet:
malവസന്തം , വസന്തകാലം , പുഷ്പകാലം , സ്പ്രിംഗ് , പൂറ്വ്വസ്ഥിതിഗമ്യം , ചാടല്‍ , കുതിക്കല്‍
telవసంత ఋతువు , ఋతురాజు , ఆమని , వసంతర్తువు , ఋతుపతి , పుష్పమాసము , వసంతము , సురభి , స్ర్పింగు , ఎగురుట , దుముకుట , గంతులేయుట
urdبہار , بسنت , موسم ربیع , بسنت رت , موسم بہار , اچھلن , کود
 verb  

spring

  पु. (an outflow of water from the earth) निर्झर
  पु. झरा
  स्त्री. (origin, source) प्रेरकशक्ति
  स्त्री. (elastic force) कमान
  पु. ताण
  स्त्री. Phys. Chem. प्रत्यस्था
  पु. वसंत ऋऋतु
   उसळणे
   उउसळी मारणे

spring

भूशास्त्र  | English  Marathi |   | 
   झरा (पु.) (as in mineral spring खनिज झरा)

spring

साहित्य समीक्षा  | English  Marathi |   | 
  स्त्री. प्रत्यास्था
  पु. स्कंद
  स्त्री. स्प्रिंग

spring

कृषिशास्त्र | English  Marathi |   | 
  पु. ताण
  स्त्री. स्प्रिंग

spring

मानसशास्त्र  | English  Marathi |   | 
  पु. स्कंद
  स्त्री. स्प्रिंग

spring

वित्तीय  | English  Marathi |   | 
  स्त्री. स्प्रिंग

spring

भूगोल  | English  Marathi |   | 
  स्त्री. तन्या
  स्त्री. स्प्रिंग

spring

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Spring,s.वसंतः, -कालः, -समयः, सुरभिः, मधुः, पुष्प-समयः-कालः, मधुमासः; ‘s. of lifeप्रथमं वयः, अक्षतं यौवनं, अयातयामं वयः.
ROOTS:
वसंतकालसमयसुरभिमधुपुष्पसमयकालमधुमासप्रथमंवयअक्षतंयौवनंअयातयामंवय
   2 उत्सः, निर्झरः, स्रोतस्n.,वारिप्रवाहः, प्रस्र- -वणं; ‘s. -waterनैर्झरं जलं, निर्झरवारि.
ROOTS:
उत्सनिर्झरस्रोतस्वारिप्रवाहप्रस्रवणंनैर्झरंजलंनिर्झरवारि
   3 प्रभवः, उद्भवः, मूलं, उत्पत्तिस्थानं, योनिf.; see
ROOTS:
प्रभवउद्भवमूलंउत्पत्तिस्थानंयोनि
   origin. 4उत्प्लवः, प्लवः, प्लुतं-तिf.,उ- -त्प्लुतिः, वल्गितं.
ROOTS:
उत्प्लवप्लवप्लुतंतित्प्लुतिवल्गितं
   5स्थितिस्थापकत्वविशिष्टः पदार्थः. -v. i.उद्भिद् pass.; प्ररुह् 1 P, स्फुट् 6 P, अंकुरयति (D.), see
ROOTS:
स्थितिस्थापकत्वविशिष्टपदार्थउद्भिद्प्ररुह्स्फुट्अंकुरयति
   shoot.
   2उत्पद् 4 A, प्र-, जन् 4 A, प्र-, सं-उद्-भू 1 P, प्रवृत् 1 A, उद्-इ 2 P, निःसृ 1 P; also by भव, संभव, उद्भव, जात, ज in comp.; ‘sprung from a noble familyकुलज, कुलोद्भव, कुलसंभव, &c.; ‘sprung from a royal familyराजवंश्य, राज- -वंशज.
   3परावृत्, परापत् 1 P, उत्पत्.
ROOTS:
   4प्लु 1 A, वल्ग् 1 P; ‘s. up’ उत्पत्, उत्प्लु; ‘s. overलंघ् 1 A, 10, उत्प्लुत्य अति-इ; ‘s. uponसवेगं आपत् 1 P or आक्रम् 1 U, 4 P, सरभसं आस्कंद् 1 P,
   5 split, start, q. v. -v. t.उथा c. (उत्थापयति), प्र- -बुध् c.
ROOTS:
उथाउत्थापयतिप्रबुध्
   2उद्-भू c., उत्पद् c., जन्. c.
   3
   burst, split,see.">q. v.

spring

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   
To SPRING , v. n.
(Begin to grow) उद्भिद् (c. 7. -भिनत्ति -भेत्तुं), प्रोद्भिद्, प्ररुह् (c. 1. -रोहति -रोढुं), अङ्कुर (nom. अङ्कुरयति -यितुं), स्फुट्, उद्वृत्,see To shoot, sprout. —
(Proceed, arise, issue) उत्पद् (c. 4. -पद्यते -पत्तुं), समुत्पद्, जन् (c. 4. जायते, जनितुं), प्रभू,उद्भू, समुद्भू, सम्भू, निःसृ, प्रवृत्, उदि, अभ्युदि, प्ररुह्. —
(Leap) प्लु (c. 1. प्लवते, प्लोतुं), वल्ग् (c. 1. वल्गति -ल्गितुं), आवल्ग्,see ToLEAP;
‘to spring up,’ उत्प्लु, उत्पत्, प्रोत्पत्;
down,’ अवपु
over,’ लङ्घ
forth,’ प्रस्कन्द्;
upon,’ महावेगेन आपत् or आकor आस्कन्द्see To rush upon. —
(crack) स्फुट्. —
(start) साः (c. 6. स्फुरति -रितुं), प्रस्फुर्.
ROOTS:
उद्भिद्भिनत्तिभेत्तुंप्रोद्भिद्प्ररुह्रोहतिरोढुंअङ्कुरअङ्कुरयतियितुंस्फुट्उद्वृत्उत्पद्पद्यतेपत्तुंसमुत्पद्जन्जायतेजनितुंप्रभूउद्भूसमुद्भूसम्भूनिसृप्रवृत्उदिअभ्युदिप्लुप्लवतेप्लोतुंवल्ग्वल्गतिल्गितुंआवल्ग्उत्प्लुउत्पत्प्रोत्पत्अवपुलङ्घप्रस्कन्द्महावेगेनआपत्आकआस्कन्द्सास्फुरतिरितुंप्रस्फुर्
   
To SPRING , v. a.
(Produce quickly) अकस्माद् उत्पद् (c. 10.- यति -यितुं) or जन् (c. 10. जनयति -यितुं) or संजन्. —
(Cause to rise) उत्था in caus. (उत्थापयति -यितुं, rt. स्था), समुत्था, उद्भू in caus.
(Cause to explode) ज्वल् in caus. , स्फुट् in caus.
(crack, burst), see the words.
   SPRING , s.
(Vernal season) वसन्तः, वसन्तकालः, वसन्तसमयः, पुष्प-समयः, पुष्पमासः, सुरभिःm., ऋतुराजः, मधुःm., मधुसमयः, मधुमासः,कामसखः, कामवल्लभः, पिकानन्दः, इष्यः;
‘spring-festival,’ वसन्तो-त्सवः. —
(Leap, bound) प्लवः, प्लुतं, वल्गितं, झम्पः, उत्प्लुतं, उद्गमः;
‘as of a wolf,’ अवलुम्पनं. —
(Elasticity) स्थितिस्थापकत्वं -ता. —
(fountain) जलकूपः -पी, कूपः, जलाकरः, स्रोतस्n., निर्झरः,झरः -रा -री, देवकुण्डं, उत्सः;
‘spring-water,’ कूपोदकं. —
(source of a river) सरिन्मुखं. —
(origin, source) योनिःm., मूलं,आदिःm., see source, rise. —
(Prime) प्रौढिःf., प्रौढता. —
(Spring-tide) उच्चवेला.
ROOTS:
वसन्तवसन्तकालवसन्तसमयपुष्पसमयपुष्पमाससुरभिऋतुराजमधुमधुसमयमधुमासकामसखकामवल्लभपिकानन्दइष्यवसन्तोत्सवप्लवप्लुतंवल्गितंझम्पउत्प्लुतंउद्गमअवलुम्पनंस्थितिस्थापकत्वंताजलकूपपीकूपजलाकरस्रोतस्निर्झरझररारीदेवकुण्डंउत्सकूपोदकंसरिन्मुखंयोनिमूलंआदिप्रौढिप्रौढताउच्चवेला

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP