Dictionaries | References
s

stammer

   
Script: Latin

stammer

English WN - IndoWordNet | English  Any |   | 
 noun  
Wordnet:
hinतुतलाहट , तुतलापन , तुतलाई , तोतलाहट
kasپَھپھیٚر
kokलुडबेपण , चोंचरेपण
marतोतरेपणा
urdتتلاہٹ , تلاپن , تتلائی , لکنیت
 verb  
Wordnet:
asmঠুনুক ঠানাক কৰা
bdफुथियि राव बुं , फुथियै राव बुं
gujતોતડાવું , અચકાવું
hinतुतलाना , तुतराना , तोतलाना
kasاَڑٕکوٚل کَرُن
kokचोचरेवप , लुडबेवप
marतोतरे बोलणे , बोबडे बोलणे
nepतोते बोली बोल्नु , तोते बोल्नु
oriଥଙ୍ଗେଇବା , ଅଟକିବା|
telముద్దుగా మాట్లాడు , తియ్యగా మాట్లాడు

stammer

   तोतरे बोलणे

stammer

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Stammer,v. i.स्खल् 1 P, असमंजसं जल्प् 1 P, स्खलद्वाक्येन-अस्पष्टवर्णैः -अस्फुटस्वरेण- -गद्गदवाचा-वद् 1 P, अस्पष्टं-अस्फुटं-वच् 2 P.
ROOTS:
स्खल्असमंजसंजल्प्स्खलद्वाक्येनअस्पष्टवर्णैअस्फुटस्वरेणगद्गदवाचावद्अस्पष्टंअस्फुटंवच्
   -er,s.अव्यक्त-अस्पष्ट-वादिन्m.,स्खलत्- -गद्गद-वादी, स्खलितस्वरः.
ROOTS:
अव्यक्तअस्पष्टवादिन्स्खलत्गद्गदवादीस्खलितस्वर
   -ing,s.स्खलनं, अस्पष्ट-अव्यक्त-भाषणं.
ROOTS:
स्खलनंअस्पष्टअव्यक्तभाषणं

stammer

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   
To STAMMER , v. n.स्खलद्वाक्येन वद् (c. 1. वदति -दितुं), स्खलितं वद्, स्खलितस्वरेण वद्, गद्गद (nom. गद्गद्यति), गद्गदवाचा वद्, अस्फुटस्वरेणवद्, अव्यक्ताक्षरैर् वद्, अस्पष्टाक्षरैर्, वद्, वाग्वैकल्येन वद्, अस्फुटं वद्,अस्पष्टं वद्, म्लेच्छ् (c. 1. म्लेच्छति, c. 10. म्लेच्छयति -यितुं).
ROOTS:
स्खलद्वाक्येनवद्वदतिदितुंस्खलितंस्खलितस्वरेणगद्गदगद्गद्यतिगद्गदवाचाअस्फुटस्वरेणअव्यक्ताक्षरैर्अस्पष्टाक्षरैर्वाग्वैकल्येनअस्फुटंअस्पष्टंम्लेच्छ्म्लेच्छतिम्लेच्छयतियितुं

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP