|
WORD , s.
(Single component part of a sentence) शब्दः, पदं,वाचकः, वर्णात्माm.(न्), वाक्यं; ‘word for word,’ यथाशब्दं; ‘force of a word,’ शब्दशक्तिःf., निरूढः; ‘sense,’ शब्दार्थः; ‘acceptation,’ शब्दानुशासनं; ‘low word,’ अपशब्दः, अवाक्षरं; ‘radical form of a word,’ प्रकृतिःf. —
(Discourse, language) उक्तिःf., वाक्यं, वचनं, वाक्f.(च्), वचस्n.; ‘mere words,’ वाङ्मात्रं; ‘bad words,’ दुरुक्तिःf., दुर्वाक्यं, दुर्वचनं; ‘waste of words,’ वाग्व्ययः; ‘war of words,’ वाग्युद्धं; ‘a word in sea- son,’ प्राप्तकालवचनं; ‘a man of few words,’ अल्पभाषीm.(न्),मितभाषीm., मितवाक्m., वाग्दरिद्रः. —
(promise) वचनं, प्रतिज्ञा; ‘to break one's word,’ विसंवद्,see promise. —
(Tidings) समाचारः, संवादः, सन्देशः. —
(In a word) समासतस्.
ROOTS: शब्दपदंवाचकवर्णात्मा(न्)वाक्यंयथाशब्दंशब्दशक्तिनिरूढशब्दार्थशब्दानुशासनंअपशब्दअवाक्षरंप्रकृतिउक्तिवाक्यंवचनंवाक्(च्)वचस्वाङ्मात्रंदुरुक्तिदुर्वाक्यंदुर्वचनंवाग्व्ययवाग्युद्धंप्राप्तकालवचनंअल्पभाषीमितभाषीमितवाक्वाग्दरिद्रप्रतिज्ञाविसंवद्समाचारसंवादसन्देशसमासतस्
To WORD , v. a.शब्दद्वारा व्याख्या (c. 2. -ख्याति -तुं), शब्दतो व्याख्या,शब्दरचनां कृ, शब्दयोजनां कृ, शब्दविन्यासं कृ.
ROOTS: शब्दद्वाराव्याख्याख्यातितुंशब्दतोशब्दरचनांकृशब्दयोजनांशब्दविन्यासं
|