Dictionaries | References

अतिथिः

   
Script: Devanagari

अतिथिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  अज्ञातपूर्वगृहागतव्यक्तिः यस्य न ज्ञायते नाम न च गोत्रं न च स्थितिः अकस्मात् गृहमायाति ।   Ex. अतिथिर्यस्य भग्नाशो गृहात् प्रतिनिवर्तते। स तस्मै दुष्कृतं दत्वा पुण्यम् आदाय गच्छति।
HYPONYMY:
आमन्त्रितः भोजनातिथिः
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
अतिथी अभ्यागतः अभ्यागता अभ्यागतम् आगन्तुः आगान्तुः आगन्तुकः आगन्तुका आगन्तुकम् प्रघुर्णः आवेशिकः गृहागतः प्राघुर्णिकः प्राघुणिकः प्राघुणः
Wordnet:
asmআলহী
bdआलासि
benঅতিথি
gujઅતિથિ
hinअतिथि
kanಅತಿಥಿ
kokसोयरो
malവിരുന്നുകാരന്‍
marअतिथी
mniꯑꯇꯤꯊꯤ
nepपाहुना
oriଅତିଥି
tamவிருந்தாளி
telఅతిథి
urdمہمان , نووارد , وارد

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP