Dictionaries | References आ आसनम् { āsanam } Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 आसनम् The Practical Sanskrit-English Dictionary | Sanskrit English | | आसनम् [āsanam] [आस्-ल्युट्] Sitting down. A seat, place, stool; [Bg.11.42;] स वासवेनासनसन्निकृष्टम् [Ku.3.2;] आसनं मुच् to leave one's seat, rise; [R.3.11.] A particular posture or mode of sitting; cf. पद्म˚, वीर˚, भद्र˚, वज्र˚ &c. cf. अनायासेन येन स्यादजस्रं ब्रह्मचिन्तनम् । आसनं तद् विजानीयाद् योगिनां सुखदायकम् ॥ Sitting down or halting, stopping, encamping. Abiding, dwelling; [Ms.2.246;] 6.59. Any peculiar mode of sexual enjoyment (84 such āsanas are usually mentioned). Maintaining a post against an enemy (opp. यानम्), one of the six modes of foreign policy; which are: संधिर्ना विग्रहो यानमासनं द्वैधमाश्रयः Ak.; प्रतिबद्धशक्त्योः कालप्रतीक्षया तूष्णीमवस्थानमासनम्; परस्परस्य सामर्थ्यविघातादासनं स्मृतम् Agni P.; [Ms.7.16,162,166;] [Y.1.347;] [Pt.3.] The front part of an elephant's body, withers. Throwing (fr. अस् to throw). N. N. of two trees (असन and जीवक). Place where the elephant-rider sits, cf. मस्तकद्वितयं दन्तावासनं वंश एव च । षडेते प्रोन्नता यस्य स गजो राजवाहनः ॥ Mātanga L.2.1. Neutrality (as of a nation); [Kau.A.7.1.] A moving piece (draught) in the game of dice; प्राणग्लहोऽयं समर इष्वक्षो वाहनासनः [Bhāg.6.12.17.] -ना A seat, stool, stay. नी Stay, abiding, sitting. A small seat or stool. A shop, stall. -Comp.-बन्धधीर a. a. resolute to sit down, firm in one's seat; निषेदुषीमासनबन्धधीरः [R.2.6.] -मचूडकम् Semen (मचूडकं विथावीति ख्यातम्); आसनमचूडकं शयनीय- प्रच्छदपटापवारितं भवति किं न वेति [Māl.7.] (v. l. आसनमयूरकम्). Rate this meaning Thank you! 👍 आसनम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun तद् वस्त्रं यस्मिन् उपविश्यते । Ex. गजाननमहोदयः योगासनं कर्तुं आसनं स्थापयति । ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:gujઆસન hinआसन kanಆಸನ kasشیٖٹ , آسَن marबस्कर oriବସ୍ତ୍ରାସନ noun विशिष्टस्य उपयोगस्य कृते निश्चितं स्थानम्। Ex. अस्मिन् विश्वविद्यालये विद्यावाचस्पति इति पदवीप्रवेशाय न्यूनानि आसनानि सन्ति। ONTOLOGY:संज्ञा (Noun)Wordnet:gujસીટ kanಸೀಟ್ urdسیٹ , نشست , جگہ noun उपवेशनस्य विशिष्टा पद्धतिः। Ex. भोजनसमये आसनं सम्यक् भवेत्। ONTOLOGY:शारीरिक अवस्था (Physiological State) ➜ अवस्था (State) ➜ संज्ञा (Noun)Wordnet:oriବସିବା ଢଙ୍ଗ urdآسن , بیٹھک noun योगादिषु शरीरस्य अवयवानां कृता विशिष्टा रचना। Ex. योगसाधनार्थे नैकानि आसनानि कथितानि सन्ति। HYPONYMY:गोमुखम् मुक्तासनम् कुम्भीरासनम् पद्मासनम्Wordnet:benআসন gujઆસન kanಆಸನ kasآسَن kokआसन mniꯑꯥꯁꯟ oriଆସନ panਆਸਣ telఆసనం urdبیٹھک , آسن noun यस्योपरि उपविश्यते। Ex. गुरोः स्वागतार्थे छात्राः आसनं त्यक्त्वा उत्तिष्ठन्ति। HYPONYMY:आसनम् आसनी सुखासनम् पीठम् इन्द्रासनम् पीठिका सुतूली पर्याणम् कुशासनम् वरण्डकः सिंहासनम् ONTOLOGY:वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:पीठिकाWordnet:asmআসন bdजिरायग्रा benআসন gujઆસન hinआसन kasسیٖٹ kokबसका malപീഠം marआसन oriଆସନ panਆਸਨ tamஆசனம் telపీట urdکرسی , مسند , تخت , چوکی , گدی noun धातुकाष्ठादिभिः उपवेशनार्थं विनिर्मितं उच्चपट्टकम्। Ex. अतिथिः आसने उपविश्य भोजनं करोति। ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:benপিঁড়ে gujબાજઠ hinपीढ़ा kanಪೀಠ kasچوٗکۍ kokपाट malപീഠം marपाट oriପିଢ଼ା panਪੀੜ੍ਹਾ tamமனை telపీట urdپیڑھا , پاٹا , پٹرا See : पीठम् Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP