किंचन वस्तु अभिहत्य ध्वनेः प्रतिध्वन्युत्पादनानुकूलः व्यापारः।
Ex. देहलीस्थे कमलमन्दिरे ध्वनिः अनुनदति।
ONTOLOGY:
होना क्रिया (Verb of Occur) ➜ क्रिया (Verb)
SYNONYM:
व्यनुनद् प्रोद्घुष् उद्घुष्
Wordnet:
asmপ্রতিধ্বনিত হোৱা
bdरिंखां
benপ্রতিধ্বনিত
gujગુંજવું
hinगूँजना
kanಪ್ರತಿಧ್ವನಿಸು
kasگوٗنٛجُن
kokघुंमप
malമുഴങ്ങുക
marघुमणे
mniꯅꯤꯟꯗꯨꯅ꯭ꯂꯩꯕ
nepध्वनि निस्किनु
oriପ୍ରତିଧ୍ୱନିତ ହେବା
panਗੂੰਜਣਾ
tamஅதிர்
telప్రతిధ్వనించుట
urdگونجنا