कस्यापि असुरस्य वधः।
Ex. यदा पृथिव्याम् असुराणाम् पीडनं वर्धते तदा असुरवधं कर्तुम् ईश्वरः केनापि रूपेण आगच्छति।
ONTOLOGY:
सामाजिक कार्य (Social) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benঅসুরবধ
gujઅસુર વધ
hinअसुरवध
kanಅಸುರವಧೆ
kasأسوٗروَد
kokअसूरवध
malഅസുരവധം
marराक्षसवध
oriଅସୁର ବଧ
panਰਾਕਸ਼ਵਧ
tamஅசுரவதம்
telరాక్షస వధ
urdاسورقتل