Dictionaries | References आ आरोपः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 आरोपः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun कस्मिन् अपि विषये कम् अपि दोषी इति आशङ्क्य तस्य आरोपकथनम्। Ex. भ्रष्टाचारस्य आरोपात् सः कार्यालयाद् निलम्बितः अस्ति। HYPONYMY:प्रत्यभियोगः मिथ्याभियोगः अभियोगः परिदेवनम् आक्षेपः ONTOLOGY:संप्रेषण (Communication) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:दोषः दोषारोपः दोषणम् अभियोगः अभिशंसनम् अभिशस्ति अवस्कन्दनम् शङ्काभियोगःWordnet:bdदाय होनाय benঅভিযোগ hinआरोप kanಆರೋಪ kasہانٛژھ kokआरोप malആരോപിക്കല് marआरोप nepआरोप oriଆରୋପ tamகுற்றச்சாட்டு telనేరారోపణ urdالزام , تہمت , بہتان Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP