Dictionaries | References

दोषः

   
Script: Devanagari

दोषः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  अज्ञानस्य कारणात् दृष्टिदोषात् वा जाता न्यूनता ।   Ex. तस्य लेखने व्याकरणस्य दोषाः भवन्ति
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
   see : अपायः, अपराधः, आरोपः, पापम्, दुर्गुणः, बाहुः, अपराधः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP