Dictionaries | References
m

mischief

   
Script: Latin

mischief

English WN - IndoWordNet | English  Any |   | 
 noun  
Wordnet:
asmদুষ্টালি , দুষ্টামি , চঞ্চলতা
bdबायगर , बैजात , सैथान
benদুষ্টুমি , চঞ্চলতা
hinशरारत , नटखटपन , शैतानी , बदमाशी , मस्ती , मस्तीखोरी , मस्तीख़ोरी , चंचलता , नटखटी , चंचलत्व , चंचलपन , चंचलाहट , धींगाधींगी , अस्थैर्य
kasرَضالت , رٔزیٖلگی
kokमस्तेपण , टवाळकी
malവിക്ര്തി , വഷളത്തം , അസാമന്യത , കുസ്ര്‌തി , നെറികേട് , ചീത്തത്തം
marखोडी
nepचकचक , चन्चलता , चन्चलपन , चन्चलाहट
oriଦୁଷ୍ଟାମୀ , ବଦମାସୀ , ଚଗଲାମି , ନଟଖଟିଆ ପଣ
panਸ਼ਰਾਰਤ , ਬਦਮਾਸ਼ੀ , ਮਸਤੀ , ਸ਼ੈਤਾਨੀ , ਚੰਚਲਤਾ , ਨਟਖਟੀ
sanकेली , लीला
telతుంటరితనం , అల్లరితనం
urdشرارت , مستی , مستی خوری , چلبلاپن , ظرافت , گستاخی , بدتمیزی , بدمعاشی

mischief

  न. Law अपकृत्य
  पु. अपाय
  स्त्री. खोडी

mischief

रसायनशास्त्र  | English  Marathi |   | 
  न. अपकृत्य
  पु. अपाय
  स्त्री. नासधूस

mischief

न्यायव्यवहार  | English  Marathi |   | 
  पु. अपाय
  पु. नाश

mischief

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Mischief,s.अपकारः, हानिf.,हिंसा, क्षति f.,नाशः, अपायः, ध्वंसः, दोषः, बाधा, अ- -हितं, अनर्थः, अनिष्टं, अरिष्टं; ‘m. to crops’ शस्यहिंसा.
ROOTS:
अपकारहानिहिंसाक्षतिनाशअपायध्वंसदोषबाधाहितंअनर्थअनिष्टंअरिष्टंशस्यहिंसा
   2कुचेष्टितं, पापं, दुरा- -चारः, कुचेष्टा; ‘m. -maker’ दुर्जनः, दुर्वृत्तः, पिशुनः, कर्णेजपः, उपजापकः, कुव्यापारिन्, कुचेष्टः; ‘m. -making’ दौर्जन्यं, पैशुन्यं, कुचेष्टा, दुर्वृत्तिः, कुनीतिf.
ROOTS:
कुचेष्टितंपापंदुराचारकुचेष्टादुर्जनदुर्वृत्तपिशुनकर्णेजपउपजापककुव्यापारिन्कुचेष्टदौर्जन्यंपैशुन्यंकुचेष्टादुर्वृत्तिकुनीति
   -Mischievous,a.घातुक, हिंसक, हिंसा- -त्मक, अपकार-हिंसा-शील, हिंसारुचि, अप- -कारिन्, अहितकारिन्, दुष्ट, पाप, दुर्बुद्धि, दुष्टमति.
ROOTS:
घातुकहिंसकहिंसात्मकअपकारहिंसाशीलहिंसारुचिअपकारिन्अहितकारिन्दुष्टपापदुर्बुद्धिदुष्टमति
   2कुचेष्टित, कुचेष्टाप्रिय, दुर्गुणिन्, दुश्चेष्टित; ‘m. trick’ कुचेष्टितं; ‘a m. person’ लोककंटकः, कुचेष्टाप्रियः.
ROOTS:
कुचेष्टितकुचेष्टाप्रियदुर्गुणिन्दुश्चेष्टितकुचेष्टितंलोककंटककुचेष्टाप्रिय
   -ly, adv.दुष्टबुद्ध्या, सापकारं, क्षतिपूर्वं, हिंसया.
ROOTS:
दुष्टबुद्ध्यासापकारंक्षतिपूर्वंहिंसया
   -ness,s.हिंस्रता, अपकारशीलता, हिंसा- -रुचिf.,दुष्टबुद्धिf.,पापात्मता.
ROOTS:
हिंस्रताअपकारशीलताहिंसारुचिदुष्टबुद्धिपापात्मता

mischief

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   MISCHIEF , s.
(Injury, harm) हिंसा, अपकारः, अपकृतं -तिःf., अप-क्रिया, अपायः, द्रोहः, अभिद्रोहः, घातः, अर्दना, दूषणं, अनिष्टं, अरिष्टं,खलता, खलीकारः. —
(Damage) क्षतिःf., क्षतं, परिक्षतिःf., परिक्षतं,अपायः, नाशः, हानिःf., अपकृतं, अपचयः, अपचितिःf., ध्वंसः, बाधः,दुःखं, दोषः, व्यसनं, कष्टं;
‘loving mischief,’ अपकारप्रियः -या -यं,कदनप्रियः -या -यं.
ROOTS:
हिंसाअपकारअपकृतंतिअपक्रियाअपायद्रोहअभिद्रोहघातअर्दनादूषणंअनिष्टंअरिष्टंखलताखलीकारक्षतिक्षतंपरिक्षतिपरिक्षतंनाशहानिअपचयअपचितिध्वंसबाधदुखंदोषव्यसनंकष्टंअपकारप्रिययायंकदनप्रिय

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP