Dictionaries | References

उपभुक्तः

   
Script: Devanagari

उपभुक्तः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  तद् वस्तु यस्य पूर्वमेव उपयोगः कृतः।   Ex. पूजादिषु उपभुक्तस्य प्रयोगः न क्रियते।
ONTOLOGY:
वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
उपभुक्ता उपभुक्तम्
Wordnet:
gujએંઠું
malഎച്ചില്‍
marवापरलेला पदार्थ
panਜੂਠਾ
telఎంగిలి అన్నం
urdجوٹھن , جوٹھا , پس خوردہ , مستعمل , استعمال شدہ

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP