Dictionaries | References

कचः

   
Script: Devanagari

कचः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  बृहस्पतेः पुत्रः।   Ex. कचः शुक्राचार्यस्य पार्श्वे अनैतिकतायाः शिक्षां प्राप्तुं गतः।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
 noun  बृहस्पतिपुत्रः ।   Ex. देवाः गुरुपुत्रं कचम् उपागच्छत्
 noun  एकं स्थानम् ।   Ex. कचस्य उल्लेखः कोषे अस्ति
 noun  एकः देशः ।   Ex. कचस्य वर्णनं पुराणे वर्तते
   see : केशः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP