Dictionaries | References

कटिः

   
Script: Devanagari

कटिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  शरीरावयवविशेषः यः उदरस्य निम्नभागे अस्ति।   Ex. तस्य कटिः कृशा अस्ति।
HOLO COMPONENT OBJECT:
अपमूर्धशरीरम्
ONTOLOGY:
शारीरिक वस्तु (Anatomical)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
श्रोणिः कटिदेशः श्रोणिदेशः श्रोणिफलकम् श्रोणितटम् कटीतटम् कटितटम् नितम्बः जघनम् कलत्रम् प्रोथः कटः
Wordnet:
asmকঁ্কাল
bdजानजि
benকোমর
gujકમર
hinकमर
kanಸೊಂಟ
kasکَمَر
kokभेंड
malഅരക്കെട്ടു്
marकंबर
mniꯈꯋ꯭ꯥꯡ
nepकम्मर
oriଅଣ୍ଟା
panਕਮਰ
tamஇடுப்பு
telనడుము
urdکمر , جسم کادرمیانی حصہ
   See : कटी, नितम्बः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP