Dictionaries | References

कलापी

   
Script: Devanagari

कलापी

हिन्दी (hindi) WN | Hindi  Hindi |   | 
   See : मोर, मोर

कलापी

A Sanskrit English Dictionary | Sanskrit  English |   | 
कला—°पी  f. f. a bundle of grass, KātyŚr.; [ĀśvŚr.]
ROOTS:
कला °पी

कलापी

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  पुंत्वविशिष्टमयूरः।   Ex. कलापी मयूरी च तृदिलं चञ्च्वा गृह्णीतः।
ONTOLOGY:
पक्षी (Birds)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
वर्हिणः वर्ही शिखी शिखाबलः शिखण्डी शिखाधारः शिखाधरः नीलकण्ठः श्यामकण्ठः शुक्लापाङ्गः सितापाङ्गः भुजङ्गभुक् भुजङ्गभोजी भुजङ्गहा भुजगाभोजी भुजगदारणः प्रचलाकी चन्द्रकी भुजगान्तकः भुजगाशनः सर्पाशनः केकी नर्तकः नर्तनप्रियः मेघानन्दी मेघसुहृद् मेघनादानुलासी वर्षामदः चित्रमेखल चित्रपिच्छकः कुमारवाही राजसारसः कान्तपक्षी शुक्रभुक् शापठिकः दार्वण्डः हरिः
Wordnet:
benময়ূর
gujમોર
hinमोर
kasنَر موٚر
urdمور , طاوس
 noun  एकः प्राचीनः शिक्षकः ।   Ex. कलापिनः उल्लेखः पाणिना कृतः
   See : मयूरः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP