Dictionaries | References

गणः

   
Script: Devanagari

गणः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  जनानां दलानां वा अनधिकृतः समूहः।   Ex. अस्माकं विद्यालयस्य बुद्धिमतां गणः चित्रपटं द्रष्टुम् अगच्छत्।
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
Wordnet:
kokदळ
urdٹولی , جماعت , دل , منڈلی
 noun  विद्यालयादिषु छात्राणां सः समूहः यः एकस्मिन् एव वर्षे उत्तीर्णः जातः।   Ex. विश्वविद्यालये श्यामा मम एव गणे आसीत्।
MERO MEMBER COLLECTION:
छात्रः
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
Wordnet:
asmক্লাছ
benক্লাস
hinक्लास
malക്ലാസ്
telతరగతి
urdکلاس , جماعت , ایئر
 noun  आनन्दप्राप्तिहेतुना समागतानां जनानां सङ्घातः।   Ex. भोजनोपरान्तं सा तेषां गणे नृत्यादिक्रीडासु मग्ना अभवत्।
HYPONYMY:
चायगोष्ठिका
MERO MEMBER COLLECTION:
मनुष्यः
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
SYNONYM:
समूहः दलम् वृन्दम् मण्डलम् सङ्घः
Wordnet:
bdदोलो
kanಸಂತೋಷಕೂಟ
kasپارٹی
kokपार्टी
marमेजवानी
mniꯄꯥꯔꯇꯤ
tamவிருந்து
urdتقریب , گروہ , منڈلی , پارٹی
 noun  कार्यस्य उद्देश्यस्य वा सिद्ध्यर्थे निर्मितं मण्डलम्।   Ex. अधुना समाजे प्रतिदिने नूतनः गणः उदेति।
HYPONYMY:
स्थेयगणः शिष्टमण्डलः चालकदलः प्रतिनिधिमण्डलम् विजेता राज्यम् गृहरक्षकदलम् स्थेयः राजनैतिकदलम् स्थेयपरिषत् दलः सार्थः सेना निर्णायकः
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
SYNONYM:
दलः
Wordnet:
asmদল
bdहानजा
benদল
gujમંડળ
hinदल
kanಸೇನೆ
kasٹۄگٕج
kokदळ
malവിഭാഗം
marमंडळ
mniꯀꯥꯡꯕꯨ
oriଦଳ
panਦਲ
tamகழகம்
telసమూహం
urdجماعت , گروہ , منڈل , تنظیم , فرقہ , ٹولی
 noun  एकः लेखकः ।   Ex. गणस्य उल्लेखः कोशे वर्तते
 noun  ज्योतिषशास्त्रस्य एकः भागः यस्य विवाहादिसमये उपयोगः भवति ।   Ex. ज्योतिषशास्त्रे मानवः, देवः राक्षसश्च एते त्रयः गणाः भवन्ति ।
HYPONYMY:
राक्षसगणः मानुषगणः देवगणः
ONTOLOGY:
भाग (Part of)संज्ञा (Noun)
Wordnet:
kanಗಣ
   See : सङ्घः, पक्षः, यूथ्या, सङ्ग्रहः, समूहः, गणेशः, समुदायः, दलः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP