छन्दःशास्त्रानुसारेण एकः गणः।
Ex. जगणे प्रथमः तथा अन्तिमः वर्णः लघुः मध्ये वर्तमानः वर्णः गुरुः च भवति।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benজগণ
gujજગણ
hinजगण
kokजगण
marजगण
oriଜଗଣ
panਜਗਣ
urdجَگَن