Dictionaries | References

गन्त्रम्

   
Script: Devanagari

गन्त्रम्

संस्कृतम् (Sanskrit) WordNet | Sanskrit  Sanskrit |   | 
 noun  तद् यन्त्रं यद् अङ्गारविद्युदादिभिः निर्मितया शक्त्या सञ्चलति तथा च अन्यान् यन्त्रान् सञ्चालयति।   Ex. गन्त्रस्य कार्ये बाधाद् विमानम् अवतीर्यते।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP