Dictionaries | References च चक्रवाकः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 चक्रवाकः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun जलखगः यस्य विषयी रात्रौ सहचरेण सह न निवसन्ति इति जनश्रुतिः अस्ति। Ex. चक्रवाकः चक्रवाकी च रात्रौ अन्योन्येन सह न निवसन्ति। ONTOLOGY:पक्षी (Birds) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun) SYNONYM:कोकः चक्रः द्वन्द्वचारी सहायः कान्तः कामी कामुकःWordnet:benচক্রবাক্ gujચકવો hinचकवा kanಚಕ್ರವಾಕ ಪಕ್ಷಿ kokचक्रवाक malവാനമ്പാടി marचक्रवाक oriଚକୁଆ panਚਕਵਾ tamஆண் சக்ரவாக பட்சி telచక్రవాకపక్షి urdچکوا , سرخاب , ایک آبی پرندہ Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP