Dictionaries | References

चुल्लिः

   
Script: Devanagari

चुल्लिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  मृद् लोह इष्टिकादिभिः निर्मितं पाकार्थम् अग्निपात्रम्।   Ex. भोजनोत्तपनार्थं माता चुल्लिं प्रज्वालयति।
HYPONYMY:
सन्धानी आपाकः
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
अश्मन्तम् उद्धनम् अधिश्रयणी अन्तिका असमन्तम् उष्मानम् उद्धारम् आन्दिका उद्धानि अङ्गारिणी अङ्गारगुप्तिः अग्निकुण्डम्
Wordnet:
asmচৌকা
bdअरदाब
benউনান
gujચૂલો
hinचूल्हा
kanಒಲೆ
kasدان , اوٚک ژور
kokरांदन
malഭക്ഷണം പാകം നടക്കുന്ന സ്ഥലം
marचूल
mniꯂꯩꯔꯪ
nepचुलो
oriଚୁଲି
panਚੂਲਾ
tamஅடுப்பு
telపొయ్యి
urdچولہا , آتشدان , آگ رکھنےکی جگہ

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP