Dictionaries | References

दर्शयिता

   
Script: Devanagari

दर्शयिता

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  यः कस्मिन्नपि पर्यटनस्थले तस्य स्थलस्य विज्ञापनं ददाति।   Ex. दर्शयिता पर्यटनस्थलस्य विषये बहुविधं विज्ञापयति।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  यः यात्रिणां देवदर्शनं कारयति।   Ex. अस्माभिः काश्यां दर्शयित्रा सम्पर्कः कृतः।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP