Dictionaries | References

दुष्प्रभावः

   
Script: Devanagari

दुष्प्रभावः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  प्रतिकूलः प्रभावः।   Ex. भवतां एतेषां वचनानां बालकेषु दुष्प्रभावः भवेत्।
HYPONYMY:
दुष्प्रभावः
ONTOLOGY:
अवस्था (State)संज्ञा (Noun)
SYNONYM:
कुप्रभावः
Wordnet:
benকুপ্রভাব
gujકુપ્રભાવ
hinदुष्प्रभाव
kanಉಪ ಪರಿಣಾಮ
kasغلَط اثر
kokदुश्प्रभाव
malദുഷ്പ്രഭാവം
marदुष्परिणाम
oriକୁପ୍ରଭାବ
panਬੁਰਾ ਪ੍ਰਭਾਵ
 noun  औषधस्य उपचारस्य वा प्रतिकूलः परिणामः ।   Ex. प्रायः शिरोदुःखम्, वमनम् इत्यादयः दुष्प्रभावाः भवन्ति ।
ONTOLOGY:
अवस्था (State)संज्ञा (Noun)
SYNONYM:
दुष्परिणामः
Wordnet:
hinदुष्प्रभाव
kanಉಪಪರಿಣಾಮ
kasمُزرِ اثرات
marविपरीत परिणाम

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP