Dictionaries | References

दैवम्

   
Script: Devanagari

दैवम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  यदनु मनुष्यस्य सर्वकर्माणि पूर्वं निश्चितानि भवन्ति ललाटदेशश्च यस्य स्थानत्वेन अभिमतः तत् अनिवार्यं तत्वम्।   Ex. कर्मवादी दैवे न विश्वसिति। / दैवं चैवात्र पञ्चमम्।
ONTOLOGY:
बोध (Perception)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
mniꯇꯝꯂꯛꯄ꯭ꯂꯥꯏꯕꯛ
urdتقدیر , مقدر , طالع , قسمت , نصیب , حصہ , اقبال , بخت
   see : पुण्यम्, विधिः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP