Dictionaries | References द दैवम् Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 दैवम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun यदनु मनुष्यस्य सर्वकर्माणि पूर्वं निश्चितानि भवन्ति ललाटदेशश्च यस्य स्थानत्वेन अभिमतः तत् अनिवार्यं तत्वम्। Ex. कर्मवादी दैवे न विश्वसिति। / दैवं चैवात्र पञ्चमम्। HYPONYMY:दुर्दैवम् सौभाग्यम् ONTOLOGY:बोध (Perception) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:भाग्यम् भागः भागधेयम् दैवयोगः दैवगतिः दैवदशा दैविकम् दिष्टम् नियतिः विधिःWordnet:asmভাগ্য bdखाफाल benভাগ্য gujભાગ્ય hinभाग्य kanಅದೃಷ್ಟ kasقٕسمت kokनशीब malഭാഗ്യം marभाग्य mniꯇꯝꯂꯛꯄ꯭ꯂꯥꯏꯕꯛ nepभाग्य oriଭାଗ୍ୟ panਕਿਸਮਤ tamஅதிர்ஷ்டம் telఅదృష్టం urdتقدیر , مقدر , طالع , قسمت , نصیب , حصہ , اقبال , بخت see : पुण्यम्, विधिः Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP