Dictionaries | References

दैवविधानम्

   
Script: Devanagari

दैवविधानम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  तद् विधानं यद् दैवद्वारा नियतं तथा च अटलम् अस्ति।   Ex. सावित्रीना स्वस्य सतीत्वस्य बलेन दैवीविधानम् अन्यथा कृत्वा पतिं पुनर्जीवनं दत्तम्।
HYPONYMY:
ONTOLOGY:
ज्ञान (Cognition)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP