हिन्दूनाम् कश्चन उत्सवः यः होलिकायाः अनन्तरे दिने वर्तते यस्मिन् जनाः विविधैः वर्णैः क्रीडन्ति ।
Ex. धूलिवन्दनस्य दिने जनाः वैमनस्यं विस्मृत्य परस्परम् आलिङ्गयन्ति ।
ONTOLOGY:
सामाजिक घटना (Social Event) ➜ घटना (Event) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benহোলি
gujહોળી
hinहोली
kokहोळी
marरंगपंचमी
oriହୋଲି