इदानीमेव यस्याः विवाहः जातः।
Ex. नवोढायाः हत्यायाः कारणं कन्याधनम् इति कथ्यते।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
SYNONYM:
नवविवाहिता वधूः नववरिका
Wordnet:
benনববিবাহিতা
gujનવોઢા
hinनवविवाहिता
kasنٔو مٔہرِنۍ
kokनवविवाहिता
marनवविवाहिता
oriନବବିବାହିତା
urdنوشادی شدہ , نوعروس