Dictionaries | References

नायकः

   
Script: Devanagari

नायकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  क्रीडकदलस्य मुख्यः क्रीडकः यः क्रीडासमये निर्णेतुं शक्नोति।   Ex. महेशः अस्माकं सङ्घस्य नायकः अस्ति।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  नाटके साहित्ये वा यः केन्द्रीभूतः।   Ex. संस्कृतसाहित्ये विविधप्रकारकाः नायकाः सन्ति।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  भूसेनायाः कश्चन अधिकारी ।   Ex. नायकस्य पदं दण्डनायकस्य पदात् नीचैः वर्तते ।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
   see : मार्गदर्शकः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP