Dictionaries | References न नायकः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 नायकः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun क्रीडकदलस्य मुख्यः क्रीडकः यः क्रीडासमये निर्णेतुं शक्नोति। Ex. महेशः अस्माकं सङ्घस्य नायकः अस्ति। ONTOLOGY:व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)Wordnet:kasکَپتان , کیپٹن marकर्णधार oriକ୍ୟାପଟେନ୍ panਕਪਤਾਨ noun नाटके साहित्ये वा यः केन्द्रीभूतः। Ex. संस्कृतसाहित्ये विविधप्रकारकाः नायकाः सन्ति। HYPONYMY:उपनायक ONTOLOGY:व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)Wordnet:asmনায়ক bdगाहाय फावखुंगुर benনায়ক gujનાયક hinनायक kanನಾಯಕ kasاداکار kokनायक malനായകന് marनायक mniꯍꯤꯔꯣ nepनायक oriନାୟକ panਨਾਇਕ tamநாயகன் telనాయకుడు urdہیرو , مرکزی کردار , ستارا , اسٹار noun भूसेनायाः कश्चन अधिकारी । Ex. नायकस्य पदं दण्डनायकस्य पदात् नीचैः वर्तते । ONTOLOGY:व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun) SYNONYM:दण्डमुखःWordnet:hinकप्तान kokकॅप्टन oriକ୍ୟାପଟେନ୍ panਕੰਪਤਾਨ urdکپتان , کیپٹن see : मार्गदर्शकः Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP