Dictionaries | References

नेमिः

   
Script: Devanagari

नेमिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकः दैत्यः।   Ex. भागवते नेमेः वर्णनं प्राप्यते।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  कूपस्य भित्तिका।   Ex. यदा जलार्थे अहं तत्र अगच्छत् तदा दृष्टः सः नेम्याम् उपाविशत्।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
malകിണറിന്റെ കൈവരി
marविहिरीचा ओटा
panਮਣ
urdجگت , پشتہ , بند
 noun  चक्रस्य वर्तुलाकारः भागः यस्योपरि पव्या युज्यते।   Ex. तेन आपणकात् द्विचक्रिकायाः नेमिः क्रीता।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
   see : वज्रम्, केका

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP