त्रिंशत् इत्यस्याः पञ्च इत्यस्याः च सङ्ख्यायाः योजनेन प्राप्यमाणा सङ्ख्या।
Ex. सप्त इत्यनेन पञ्च इत्यस्य गुणकर्मणः गुणनफलं पञ्चत्रिंशत् इति।
ONTOLOGY:
अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmপঁয়ত্রিশ
benপঁয়ত্রিশ
kasپانٛژترٕٛہ
malമുപ്പത്തിയഞ്ച്
mniꯀꯨꯟꯊꯔ꯭ꯃꯉꯥ
nepपैतीस
oriପଞ୍ଚତିରିଶ
panਪੈਂਤੀ
tamமுப்பத்திஐந்து
telముప్ఫైఐదు
urdپینتیس , ۳۵ , 35
पञ्चाधिकं त्रिंशत्।
Ex. अस्यां कक्षायां पञ्चत्रिंशत् विद्यार्थिनः सन्ति।
MODIFIES NOUN:
क्रिया दशा तत्वम्
ONTOLOGY:
संख्यासूचक (Numeral) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
Wordnet:
asmপয়ত্রিশ
bdथामजिबा
gujપાંત્રીસ
hinपैंतीस
kanಮುವತ್ತೈದು
kasپانٛژترٕٛہ , ۳۵ , 35
kokपस्तीस
malമുപ്പത്തിയഞ്ച്
marपस्तीस
mniꯀꯨꯟꯊꯔ꯭ꯃꯉꯥ
nepपैँतीस
oriପଇଁତିରିଶ
panਪੈਂਤੀ
tamமுப்பத்தைந்து
telముప్పై ఐదు
urdپینتیس , 35