Dictionaries | References

परावर्त्यव्यवहारः

   
Script: Devanagari

परावर्त्यव्यवहारः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  निम्नस्तरीय न्यायलयस्य निर्णयेन असंतुष्टे सति उच्चतर न्यायालये पुनर्विचारार्थे क्रियमाणा प्रार्थना।   Ex. असन्तुष्टः आसीत् सः कलहनिर्णये अतः एव सः उच्चन्यायालये सम्यक् कलहनिर्णयार्थे परावर्त्यव्यवहारं कृतवान्।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
पुनरावेदनम् पुनर्विचारप्रार्थना
Wordnet:
asmআপীল
bdफिन आरज गाबनाय
benঅ্যাপিল
gujઅપીલ
hinपुनरावेदन
kanಅಪೀಲು
kasزارٕپارٕ
kokमागणें
malഅപ്പീല്‍
mniꯑꯥꯄꯤꯜ
nepपुनरावेदन
oriଅପିଲ
tamகோரிக்கை
telఅభ్యర్థన చేయటం
urdنظرثانی کی درخواست , اپیل

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP